Original

भगवन्किमिदं श्रेयः प्रेत्य वापीह वा भवेत् ।पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः ॥ ३ ॥

Segmented

भगवन् किम् इदम् श्रेयः प्रेत्य वा अपि इह वा भवेत् पुरुषस्य अध्रुवे देहे कामस्य वश-वर्तिनः

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
प्रेत्य प्रे pos=vi
वा वा pos=i
अपि अपि pos=i
इह इह pos=i
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
अध्रुवे अध्रुव pos=a,g=m,c=7,n=s
देहे देह pos=n,g=m,c=7,n=s
कामस्य काम pos=n,g=m,c=6,n=s
वश वश pos=n,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=6,n=s