Original

एवं तां क्षपयित्वा हि जायते नृपसत्तम ।सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते ॥ ७ ॥

Segmented

एवम् ताम् क्षपयित्वा हि जायते नृप-सत्तम सा हि अस्य प्रकृतिः दृष्टा तद्-क्षयतः मोक्षः उच्यते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
क्षपयित्वा क्षपय् pos=vi
हि हि pos=i
जायते जन् pos=v,p=3,n=s,l=lat
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
तद् तद् pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat