Original

निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम् ।वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम् ॥ ५० ॥

Segmented

निस्तत्त्वम् पञ्चविंशस्य परम् आहुः निदर्शनम् वर्गस्य वर्गम् आचारम् तत्त्वम् तत्त्वात् सनातनम्

Analysis

Word Lemma Parse
निस्तत्त्वम् निस्तत्त्व pos=a,g=n,c=2,n=s
पञ्चविंशस्य पञ्चविंश pos=a,g=m,c=6,n=s
परम् पर pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s
वर्गस्य वर्ग pos=n,g=m,c=6,n=s
वर्गम् वर्ग pos=n,g=m,c=2,n=s
आचारम् आचार pos=n,g=m,c=2,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
तत्त्वात् तत्त्व pos=n,g=n,c=5,n=s
सनातनम् सनातन pos=a,g=n,c=2,n=s