Original

तत्त्वनिस्तत्त्वयोरेतत्पृथगेव निदर्शनम् ।पञ्चविंशतिसर्गं तु तत्त्वमाहुर्मनीषिणः ॥ ४९ ॥

Segmented

तत्त्व-निस्तत्त्वयोः एतत् पृथग् एव निदर्शनम् पञ्चविंशति-सर्गम् तु तत्त्वम् आहुः मनीषिणः

Analysis

Word Lemma Parse
तत्त्व तत्त्व pos=n,comp=y
निस्तत्त्वयोः निस्तत्त्व pos=a,g=m,c=6,n=d
एतत् एतद् pos=n,g=n,c=1,n=s
पृथग् पृथक् pos=i
एव एव pos=i
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
पञ्चविंशति पञ्चविंशति pos=n,comp=y
सर्गम् सर्ग pos=n,g=m,c=2,n=s
तु तु pos=i
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p