Original

पञ्चविंशतिनिष्ठोऽयं यदासम्यक्प्रवर्तते ।एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम् ॥ ४८ ॥

Segmented

पञ्चविंशति-निष्ठः ऽयम् यदा सम्यक् प्रवर्तते एकत्वम् दर्शनम् च अस्य नानात्वम् च अपि अदर्शनम्

Analysis

Word Lemma Parse
पञ्चविंशति पञ्चविंशति pos=n,comp=y
निष्ठः निष्ठा pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
यदा यदा pos=i
सम्यक् सम्यक् pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
एकत्वम् एकत्व pos=n,g=n,c=1,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
नानात्वम् नानात्व pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अदर्शनम् अदर्शन pos=n,g=n,c=1,n=s