Original

परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् ।एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ॥ ४७ ॥

Segmented

परस्परेण एतत् उक्तम् क्षर-अक्षर-निदर्शनम् एकत्वम् अक्षरम् प्राहुः नानात्वम् क्षरम् उच्यते

Analysis

Word Lemma Parse
परस्परेण परस्पर pos=n,g=m,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
क्षर क्षर pos=a,comp=y
अक्षर अक्षर pos=a,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
एकत्वम् एकत्व pos=n,g=n,c=2,n=s
अक्षरम् अक्षर pos=a,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
नानात्वम् नानात्व pos=n,g=n,c=1,n=s
क्षरम् क्षर pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat