Original

एतन्निदर्शनं सम्यगसम्यगनुदर्शनम् ।बुध्यमानाप्रबुद्धाभ्यां पृथक्पृथगरिंदम ॥ ४६ ॥

Segmented

एतत् निदर्शनम् सम्यग् असम्यग् अनुदर्शनम् बुध्-अप्रबुद्धाभ्याम् पृथक् पृथग् अरिंदम

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
सम्यग् सम्यक् pos=i
असम्यग् असम्यक् pos=i
अनुदर्शनम् अनुदर्शन pos=n,g=n,c=1,n=s
बुध् बुध् pos=va,comp=y,f=part
अप्रबुद्धाभ्याम् अप्रबुद्ध pos=a,g=m,c=5,n=d
पृथक् पृथक् pos=i
पृथग् पृथक् pos=i
अरिंदम अरिंदम pos=a,g=m,c=8,n=s