Original

यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः ।बुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा ॥ ४५ ॥

Segmented

यदा प्रबुद्धाः तु अव्यक्तम् अवस्था-जन्म-भीरवः बुध्यमानम् प्रबुध्यन्ति गमयन्ति समम् तदा

Analysis

Word Lemma Parse
यदा यदा pos=i
प्रबुद्धाः प्रबुध् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अव्यक्तम् अव्यक्त pos=a,g=m,c=2,n=s
अवस्था अवस्था pos=n,comp=y
जन्म जन्मन् pos=n,comp=y
भीरवः भीरु pos=a,g=m,c=1,n=p
बुध्यमानम् बुध् pos=va,g=m,c=2,n=s,f=part
प्रबुध्यन्ति प्रबुध् pos=v,p=3,n=p,l=lat
गमयन्ति गमय् pos=v,p=3,n=p,l=lat
समम् समम् pos=i
तदा तदा pos=i