Original

प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः ।सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥ ४४ ॥

Segmented

प्रकृतेः च गुणानाम् च पञ्चविंशतिकम् बुधाः साङ्ख्य-योगे च कुशला बुध्यन्ते परम-एषिणः

Analysis

Word Lemma Parse
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
pos=i
गुणानाम् गुण pos=n,g=m,c=6,n=p
pos=i
पञ्चविंशतिकम् पञ्चविंशतिक pos=a,g=m,c=2,n=s
बुधाः बुध pos=a,g=m,c=1,n=p
साङ्ख्य सांख्य pos=n,comp=y
योगे योग pos=n,g=m,c=7,n=s
pos=i
कुशला कुशल pos=a,g=m,c=1,n=p
बुध्यन्ते बुध् pos=v,p=3,n=p,l=lat
परम परम pos=a,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p