Original

अप्रबुद्धमथाव्यक्तं सगुणं प्राहुरीश्वरम् ।निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥ ४३ ॥

Segmented

अप्रबुद्धम् अथ अव्यक्तम् स गुणम् प्राहुः ईश्वरम् निर्गुणम् च ईश्वरम् नित्यम् अधिष्ठातारम् एव च

Analysis

Word Lemma Parse
अप्रबुद्धम् अप्रबुद्ध pos=a,g=m,c=2,n=s
अथ अथ pos=i
अव्यक्तम् अव्यक्त pos=a,g=m,c=2,n=s
pos=i
गुणम् गुण pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
निर्गुणम् निर्गुण pos=a,g=m,c=2,n=s
pos=i
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
नित्यम् नित्य pos=a,g=m,c=2,n=s
अधिष्ठातारम् अधिष्ठातृ pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i