Original

कलाः पञ्चदशा योनिस्तद्धाम इति पठ्यते ।नित्यमेतद्विजानीहि सोमः षोडशमी कला ॥ ४ ॥

Segmented

कलाः पञ्चदशा योनिः तत् धाम इति पठ्यते नित्यम् एतद् विजानीहि सोमः षोडशमी कला

Analysis

Word Lemma Parse
कलाः कला pos=n,g=f,c=1,n=p
पञ्चदशा पञ्चदश pos=a,g=f,c=1,n=s
योनिः योनि pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
धाम धामन् pos=n,g=n,c=1,n=s
इति इति pos=i
पठ्यते पठ् pos=v,p=3,n=s,l=lat
नित्यम् नित्य pos=a,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
सोमः सोम pos=n,g=m,c=1,n=s
षोडशमी षोडशम pos=a,g=f,c=1,n=s
कला कला pos=n,g=f,c=1,n=s