Original

अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः ।केवलं त्वभिमानित्वाद्गुणेष्वगुण उच्यते ॥ ३९ ॥

Segmented

अनादिनिधनो ऽनन्तः सर्व-दर्शी निरामयः केवलम् तु अभिमानिन्-त्वात् गुणेषु अगुणः उच्यते

Analysis

Word Lemma Parse
अनादिनिधनो अनादिनिधन pos=a,g=m,c=1,n=s
ऽनन्तः अनन्त pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
निरामयः निरामय pos=a,g=m,c=1,n=s
केवलम् केवलम् pos=i
तु तु pos=i
अभिमानिन् अभिमानिन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
गुणेषु गुण pos=n,g=m,c=7,n=p
अगुणः अगुण pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat