Original

गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च ।एवं गुणाः प्रकृतितो जायन्ते च न सन्ति च ॥ ३४ ॥

Segmented

गुणा गुणेषु जायन्ते तत्र एव निविशन्ति च एवम् गुणाः प्रकृतितो जायन्ते च न सन्ति च

Analysis

Word Lemma Parse
गुणा गुण pos=n,g=m,c=1,n=p
गुणेषु गुण pos=n,g=m,c=7,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
एव एव pos=i
निविशन्ति निविश् pos=v,p=3,n=p,l=lat
pos=i
एवम् एवम् pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
प्रकृतितो प्रकृति pos=n,g=f,c=5,n=s
जायन्ते जन् pos=v,p=3,n=p,l=lat
pos=i
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
pos=i