Original

निरिन्द्रियस्याबीजस्य निर्द्रव्यस्यास्य देहिनः ।कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ॥ ३३ ॥

Segmented

निरिन्द्रियस्य अबीजस्य निर्द्रव्यस्य अस्य देहिनः कथम् गुणा भविष्यन्ति निर्गुण-त्वात् महात्मनः

Analysis

Word Lemma Parse
निरिन्द्रियस्य निरिन्द्रिय pos=a,g=m,c=6,n=s
अबीजस्य अबीज pos=a,g=m,c=6,n=s
निर्द्रव्यस्य निर्द्रव्य pos=a,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
देहिनः देहिन् pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
गुणा गुण pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
निर्गुण निर्गुण pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s