Original

द्रव्याद्द्रव्यस्य निष्पत्तिरिन्द्रियादिन्द्रियं तथा ।देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च ॥ ३२ ॥

Segmented

द्रव्याद् द्रव्यस्य निष्पत्तिः इन्द्रियाद् इन्द्रियम् तथा देहाद् देहम् अवाप्नोति बीजाद् बीजम् तथा एव च

Analysis

Word Lemma Parse
द्रव्याद् द्रव्य pos=n,g=n,c=5,n=s
द्रव्यस्य द्रव्य pos=n,g=n,c=6,n=s
निष्पत्तिः निष्पत्ति pos=n,g=f,c=1,n=s
इन्द्रियाद् इन्द्रिय pos=n,g=n,c=5,n=s
इन्द्रियम् इन्द्रिय pos=n,g=n,c=1,n=s
तथा तथा pos=i
देहाद् देह pos=n,g=m,c=5,n=s
देहम् देह pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
बीजाद् बीज pos=n,g=n,c=5,n=s
बीजम् बीज pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i