Original

त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च ।एतदैन्द्रियकं तात यद्भवानिदमाह वै ॥ ३१ ॥

Segmented

त्वङ् मांसम् रुधिरम् मेदः पित्तम् मज्ज-अस्थि स्नायु च एतद् ऐन्द्रियकम् तात यद् भवान् इदम् आह वै

Analysis

Word Lemma Parse
त्वङ् त्वच् pos=n,g=f,c=1,n=s
मांसम् मांस pos=n,g=n,c=1,n=s
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
मेदः मेदस् pos=n,g=n,c=1,n=s
पित्तम् पित्त pos=n,g=n,c=1,n=s
मज्ज मज्जन् pos=n,comp=y
अस्थि अस्थि pos=n,g=n,c=1,n=s
स्नायु स्नायु pos=n,g=n,c=1,n=s
pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
ऐन्द्रियकम् ऐन्द्रियक pos=a,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
वै वै pos=i