Original

चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः ।लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान् ॥ ३ ॥

Segmented

चन्द्रमा इव कोशानाम् पुनः तत्र सहस्रशः लीयते अप्रतिबुद्ध-त्वात् एवम् एष हि अबुद्धिमत्

Analysis

Word Lemma Parse
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
इव इव pos=i
कोशानाम् कोश pos=n,g=m,c=6,n=p
पुनः पुनर् pos=i
तत्र तत्र pos=i
सहस्रशः सहस्रशस् pos=i
लीयते ली pos=v,p=3,n=s,l=lat
अप्रतिबुद्ध अप्रतिबुद्ध pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
अबुद्धिमत् अबुद्धिमत् pos=a,g=m,c=1,n=s