Original

तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते ।याथातथ्येन सांख्येषु योगेषु च महात्मसु ॥ २९ ॥

Segmented

तस्मात् त्वम् शृणु राज-इन्द्र यथा एतत् अनुदृश्यते याथातथ्येन सांख्येषु योगेषु च महात्मसु

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यथा यथा pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अनुदृश्यते अनुदृश् pos=v,p=3,n=s,l=lat
याथातथ्येन याथातथ्य pos=n,g=n,c=3,n=s
सांख्येषु सांख्य pos=n,g=m,c=7,n=p
योगेषु योग pos=n,g=m,c=7,n=p
pos=i
महात्मसु महात्मन् pos=a,g=m,c=7,n=p