Original

निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः ।सोपहासात्मतामेति यस्माच्चैवात्मवानपि ॥ २८ ॥

Segmented

निर्णयम् च अपि छिद्र-आत्मा न तम् वक्ष्यति तत्त्वतः स उपहास-आत्म-ताम् एति यस्मात् च एव आत्मवान् अपि

Analysis

Word Lemma Parse
निर्णयम् निर्णय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
छिद्र छिद्र pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
pos=i
उपहास उपहास pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
यस्मात् यस्मात् pos=i
pos=i
एव एव pos=i
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i