Original

यस्तु संसत्सु कथयेद्ग्रन्थार्थं स्थूलबुद्धिमान् ।स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥ २७ ॥

Segmented

यः तु संसत्सु कथयेद् ग्रन्थ-अर्थम् स्थूल-बुद्धिमान् स कथम् मन्द-विज्ञानः ग्रन्थम् वक्ष्यति निर्णयात्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
संसत्सु संसद् pos=n,g=,c=7,n=p
कथयेद् कथय् pos=v,p=3,n=s,l=vidhilin
ग्रन्थ ग्रन्थ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
स्थूल स्थूल pos=a,comp=y
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
मन्द मन्द pos=a,comp=y
विज्ञानः विज्ञान pos=n,g=m,c=1,n=s
ग्रन्थम् ग्रन्थ pos=n,g=m,c=2,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
निर्णयात् निर्णय pos=n,g=m,c=5,n=s