Original

ग्रन्थस्यार्थं च पृष्टः संस्तादृशो वक्तुमर्हति ।यथा तत्त्वाभिगमनादर्थं तस्य स विन्दति ॥ २६ ॥

Segmented

ग्रन्थस्य अर्थम् च पृष्टः सन् तादृशः वक्तुम् अर्हति यथा तत्त्व-अभिगमनात् अर्थम् तस्य स विन्दति

Analysis

Word Lemma Parse
ग्रन्थस्य ग्रन्थ pos=n,g=m,c=6,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
तादृशः तादृश pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
तत्त्व तत्त्व pos=n,comp=y
अभिगमनात् अभिगमन pos=n,g=n,c=5,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
तद् pos=n,g=m,c=1,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat