Original

भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥ २५ ॥

Segmented

भारम् स वहते तस्य ग्रन्थस्य अर्थम् न वेत्ति यः यः तु ग्रन्थ-अर्थ-तत्त्व-ज्ञः न अस्य ग्रन्थ-आगमः वृथा

Analysis

Word Lemma Parse
भारम् भार pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वहते वह् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
ग्रन्थस्य ग्रन्थ pos=n,g=m,c=6,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
वेत्ति विद् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
ग्रन्थ ग्रन्थ pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ग्रन्थ ग्रन्थ pos=n,comp=y
आगमः आगम pos=n,g=m,c=1,n=s
वृथा वृथा pos=i