Original

यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः ।न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ २४ ॥

Segmented

यो हि वेदे च शास्त्रे च ग्रन्थ-धारण-तत्परः न च ग्रन्थ-अर्थ-तत्त्व-ज्ञः तस्य तद् धारणम् वृथा

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
वेदे वेद pos=n,g=m,c=7,n=s
pos=i
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
pos=i
ग्रन्थ ग्रन्थ pos=n,comp=y
धारण धारण pos=n,comp=y
तत्परः तत्पर pos=a,g=m,c=1,n=s
pos=i
pos=i
ग्रन्थ ग्रन्थ pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
धारणम् धारण pos=n,g=n,c=1,n=s
वृथा वृथा pos=i