Original

धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः ।न तु ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वर ॥ २३ ॥

Segmented

धार्यते हि त्वया ग्रन्थ उभयोः वेद-शास्त्रयोः न तु ग्रन्थस्य तत्त्व-ज्ञः यथावत् त्वम् नरेश्वर

Analysis

Word Lemma Parse
धार्यते धारय् pos=v,p=3,n=s,l=lat
हि हि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
ग्रन्थ ग्रन्थ pos=n,g=m,c=1,n=s
उभयोः उभय pos=a,g=n,c=6,n=d
वेद वेद pos=n,comp=y
शास्त्रयोः शास्त्र pos=n,g=n,c=6,n=d
pos=i
तु तु pos=i
ग्रन्थस्य ग्रन्थ pos=n,g=m,c=6,n=s
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
यथावत् यथावत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s