Original

एवमेवाभिसंबद्धौ नित्यं प्रकृतिपूरुषौ ।पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते ॥ १९ ॥

Segmented

एवम् एव अभिसंबद्धौ नित्यम् प्रकृति-पूरुषौ पश्यामि भगवन् तस्मात् मोक्ष-धर्मः न विद्यते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
अभिसंबद्धौ अभिसम्बन्ध् pos=va,g=m,c=2,n=d,f=part
नित्यम् नित्यम् pos=i
प्रकृति प्रकृति pos=n,comp=y
पूरुषौ पूरुष pos=n,g=m,c=2,n=d
पश्यामि दृश् pos=v,p=1,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat