Original

त्वङ्मांसं शोणितं चैव मातृजान्यपि शुश्रुम ।एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥ १७ ॥

Segmented

त्वङ् मांसम् शोणितम् च एव मातृ-जानि अपि शुश्रुम एवम् एतद् द्विजश्रेष्ठ वेद-शास्त्रेषु पठ्यते

Analysis

Word Lemma Parse
त्वङ् त्वच् pos=n,g=f,c=1,n=s
मांसम् मांस pos=n,g=n,c=1,n=s
शोणितम् शोणित pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
मातृ मातृ pos=n,comp=y
जानि pos=a,g=n,c=2,n=p
अपि अपि pos=i
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
वेद वेद pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
पठ्यते पठ् pos=v,p=3,n=s,l=lat