Original

ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा ।अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥ १६ ॥

Segmented

ये गुणाः पुरुषस्य इह ये च मातृ-गुणाः तथा अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
इह इह pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
मातृ मातृ pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
तथा तथा pos=i
अस्थि अस्थि pos=n,g=n,c=1,n=s
स्नायु स्नायु pos=n,g=n,c=1,n=s
pos=i
मज्जा मज्जन् pos=n,g=m,c=1,n=s
pos=i
जानीमः ज्ञा pos=v,p=1,n=p,l=lat
पितृतो पितृ pos=n,g=m,c=5,n=s
द्विज द्विज pos=n,g=m,c=8,n=s