Original

करालजनक उवाच ।अक्षरक्षरयोरेष द्वयोः संबन्ध इष्यते ।स्त्रीपुंसोर्वापि भगवन्संबन्धस्तद्वदुच्यते ॥ १२ ॥

Segmented

करालजनक उवाच अक्षर-क्षरयोः एष द्वयोः संबन्ध इष्यते स्त्री-पुंस् वा अपि भगवन् संबन्धः तद्वत् उच्यते

Analysis

Word Lemma Parse
करालजनक करालजनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अक्षर अक्षर pos=a,comp=y
क्षरयोः क्षर pos=a,g=n,c=6,n=d
एष एतद् pos=n,g=m,c=1,n=s
द्वयोः द्वि pos=n,g=n,c=6,n=d
संबन्ध सम्बन्ध pos=n,g=m,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
स्त्री स्त्री pos=n,comp=y
पुंस् पुंस् pos=n,g=m,c=6,n=d
वा वा pos=i
अपि अपि pos=i
भगवन् भगवन्त् pos=n,g=m,c=1,n=s
संबन्धः सम्बन्ध pos=n,g=m,c=1,n=s
तद्वत् तद्वत् pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat