Original

तथैवाप्रतिबुद्धोऽपि ज्ञेयो नृपतिसत्तम ।प्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत् ॥ ११ ॥

Segmented

तथा एव अप्रतिबुद्धः ऽपि ज्ञेयो नृपति-सत्तम प्रकृतेः त्रिगुणायाः तु सेवनात् प्राकृतो भवेत्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अप्रतिबुद्धः अप्रतिबुद्ध pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
ज्ञेयो ज्ञा pos=va,g=m,c=1,n=s,f=krtya
नृपति नृपति pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
त्रिगुणायाः त्रिगुण pos=a,g=f,c=6,n=s
तु तु pos=i
सेवनात् सेवन pos=n,g=n,c=5,n=s
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin