Original

अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव ।अबुद्धसेवनाच्चापि बुद्धोऽप्यबुधतां व्रजेत् ॥ १० ॥

Segmented

अशुद्ध एव शुद्ध-आत्मा तादृग् भवति पार्थिव अबुद्ध-सेवनात् च अपि बुद्धो अपि अबुध-ताम् व्रजेत्

Analysis

Word Lemma Parse
अशुद्ध अशुद्ध pos=a,g=m,c=1,n=s
एव एव pos=i
शुद्ध शुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तादृग् तादृश् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
अबुद्ध अबुद्ध pos=a,comp=y
सेवनात् सेवन pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
बुद्धो बुध् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
अबुध अबुध pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin