Original

वसिष्ठ उवाच ।एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् ।सर्गकोटिसहस्राणि पतनान्तानि गच्छति ॥ १ ॥

Segmented

वसिष्ठ उवाच एवम् अप्रतिबुद्ध-त्वात् अबुद्ध-जन-सेवनात् सर्ग-कोटि-सहस्राणि पतन-अन्तानि गच्छति

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अप्रतिबुद्ध अप्रतिबुद्ध pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अबुद्ध अबुद्ध pos=a,comp=y
जन जन pos=n,comp=y
सेवनात् सेवन pos=n,g=n,c=5,n=s
सर्ग सर्ग pos=n,comp=y
कोटि कोटि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
पतन पतन pos=n,comp=y
अन्तानि अन्त pos=n,g=n,c=2,n=p
गच्छति गम् pos=v,p=3,n=s,l=lat