Original

सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवः ।हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ॥ ९९ ॥

Segmented

सहस्रम् तु सहस्राणाम् यस्य आसन् शाशबिन्दवः हिरण्य-कवचाः सर्वे सर्वे च उत्तम-धन्विन्

Analysis

Word Lemma Parse
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
तु तु pos=i
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
यस्य यद् pos=n,g=m,c=6,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
शाशबिन्दवः शाशबिन्दु pos=a,g=m,c=1,n=p
हिरण्य हिरण्य pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
उत्तम उत्तम pos=a,comp=y
धन्विन् धन्विन् pos=a,g=m,c=1,n=p