Original

शतं राजसहस्राणि शतं राजशतानि च ।सर्वेऽश्वमेधैरीजानास्तेऽभ्ययुर्दक्षिणायनम् ॥ ९६ ॥

Segmented

शतम् राज-सहस्राणि शतम् राज-शतानि च सर्वे ऽश्वमेधैः ईजानाः ते ऽभ्ययुः दक्षिणायनम्

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
राज राजन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
शतम् शत pos=n,g=n,c=1,n=s
राज राजन् pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽश्वमेधैः अश्वमेध pos=n,g=m,c=3,n=p
ईजानाः यज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ऽभ्ययुः अभिया pos=v,p=3,n=p,l=lan
दक्षिणायनम् दक्षिणायन pos=n,g=n,c=2,n=s