Original

अन्तेषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान् ।पूरुं राज्येऽभिषिच्य स्वे सदारः प्रस्थितो वनम् ॥ ९१ ॥

Segmented

अन्तेषु पुत्रान् निक्षिप्य यदु-द्रुह्यु-पुरोगमान् पूरुम् राज्ये ऽभिषिच्य स्वे स दारः प्रस्थितो वनम्

Analysis

Word Lemma Parse
अन्तेषु अन्त pos=n,g=m,c=7,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
निक्षिप्य निक्षिप् pos=vi
यदु यदु pos=n,comp=y
द्रुह्यु द्रुह्यु pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p
पूरुम् पूरु pos=n,g=m,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषिच्य अभिषिच् pos=vi
स्वे स्व pos=a,g=n,c=7,n=s
pos=i
दारः दार pos=n,g=m,c=1,n=s
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s