Original

व्यूढे देवासुरे युद्धे हत्वा दैतेयदानवान् ।व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः ॥ ९० ॥

Segmented

व्यूढे देवासुरे युद्धे हत्वा दैतेय-दानवान् व्यभजत् पृथिवीम् कृत्स्नाम् ययातिः नहुषात्मजः

Analysis

Word Lemma Parse
व्यूढे व्यूह् pos=va,g=n,c=7,n=s,f=part
देवासुरे देवासुर pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
हत्वा हन् pos=vi
दैतेय दैतेय pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p
व्यभजत् विभज् pos=v,p=3,n=s,l=lan
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
नहुषात्मजः नहुषात्मज pos=n,g=m,c=1,n=s