Original

स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने ।एवं ते क्षत्रिया राजन्ये व्यतीता महारणे ॥ ९ ॥

Segmented

स्वप्न-लब्धाः यथा लाभा वितथाः प्रतिबोधने एवम् ते क्षत्रिया राजन् ये व्यतीता महा-रणे

Analysis

Word Lemma Parse
स्वप्न स्वप्न pos=n,comp=y
लब्धाः लभ् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
लाभा लाभ pos=n,g=m,c=1,n=p
वितथाः वितथ pos=a,g=m,c=1,n=p
प्रतिबोधने प्रतिबोधन pos=n,g=n,c=7,n=s
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
व्यतीता व्यती pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s