Original

इष्ट्वा क्रतुसहस्रेण वाजिमेधशतेन च ।तर्पयामास देवेन्द्रं त्रिभिः काञ्चनपर्वतैः ॥ ८९ ॥

Segmented

इष्ट्वा क्रतु-सहस्रेण वाजिमेध-शतेन च तर्पयामास देव-इन्द्रम् त्रिभिः काञ्चन-पर्वतैः

Analysis

Word Lemma Parse
इष्ट्वा यज् pos=vi
क्रतु क्रतु pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
वाजिमेध वाजिमेध pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
pos=i
तर्पयामास तर्पय् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
पर्वतैः पर्वत pos=n,g=m,c=3,n=p