Original

हैरण्यान्योजनोत्सेधानायतान्दशयोजनम् ।अतिरिक्तान्द्विजातिभ्यो व्यभजन्नितरे जनाः ॥ ८५ ॥

Segmented

हैरण्यान् योजन-उत्सेधान् आयतान् दश-योजनम् अतिरिक्तान् द्विजातिभ्यो व्यभजन्न् इतरे जनाः

Analysis

Word Lemma Parse
हैरण्यान् हैरण्य pos=a,g=m,c=2,n=p
योजन योजन pos=n,comp=y
उत्सेधान् उत्सेध pos=n,g=m,c=2,n=p
आयतान् आयम् pos=va,g=m,c=2,n=p,f=part
दश दशन् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
अतिरिक्तान् अतिरिच् pos=va,g=m,c=2,n=p,f=part
द्विजातिभ्यो द्विजाति pos=n,g=m,c=4,n=p
व्यभजन्न् विभज् pos=v,p=3,n=p,l=lan
इतरे इतर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p