Original

यतः सूर्य उदेति स्म यत्र च प्रतितिष्ठति ।सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ ८३ ॥

Segmented

यतः सूर्य उदेति स्म यत्र च प्रतितिष्ठति सर्वम् तद् यौवनाश्वस्य मान्धातुः क्षेत्रम् उच्यते

Analysis

Word Lemma Parse
यतः यतस् pos=i
सूर्य सूर्य pos=n,g=m,c=1,n=s
उदेति उदि pos=v,p=3,n=s,l=lat
स्म स्म pos=i
यत्र यत्र pos=i
pos=i
प्रतितिष्ठति प्रतिष्ठा pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
यौवनाश्वस्य यौवनाश्व pos=n,g=m,c=6,n=s
मान्धातुः मान्धातृ pos=n,g=m,c=6,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat