Original

यौवनाश्वो यदाङ्गारं समरे समयोधयत् ।विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे ॥ ८२ ॥

Segmented

यौवनाश्वो यदा आङ्गारम् समरे समयोधयत् विस्फारैः धनुषो देवा द्यौः अभेदि इति मेनिरे

Analysis

Word Lemma Parse
यौवनाश्वो यौवनाश्व pos=n,g=m,c=1,n=s
यदा यदा pos=i
आङ्गारम् आङ्गार pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
समयोधयत् संयोधय् pos=v,p=3,n=s,l=lan
विस्फारैः विस्फार pos=n,g=m,c=3,n=p
धनुषो धनुस् pos=n,g=n,c=6,n=s
देवा देव pos=n,g=m,c=1,n=p
द्यौः दिव् pos=n,g=,c=1,n=s
अभेदि भिद् pos=v,p=3,n=s,l=lun
इति इति pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit