Original

य आङ्गारं हि नृपतिं मरुत्तमसितं गयम् ।अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत् ॥ ८१ ॥

Segmented

य आङ्गारम् हि नृपतिम् मरुत्तम् असितम् गयम् अङ्गम् बृहद्रथम् च एव मान्धाता समरे ऽजयत्

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
आङ्गारम् आङ्गार pos=n,g=m,c=2,n=s
हि हि pos=i
नृपतिम् नृपति pos=n,g=m,c=2,n=s
मरुत्तम् मरुत्त pos=n,g=m,c=2,n=s
असितम् असित pos=n,g=m,c=2,n=s
गयम् गय pos=n,g=m,c=2,n=s
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
बृहद्रथम् बृहद्रथ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan