Original

तं पिबन्पाणिमिन्द्रस्य समामह्ना व्यवर्धत ।स आसीद्द्वादशसमो द्वादशाहेन पार्थिव ॥ ७९ ॥

Segmented

तम् पिबन् पाणिम् इन्द्रस्य समाम् अह्ना व्यवर्धत स आसीद् द्वादश-समः द्वादश-अहेन पार्थिव

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पिबन् पा pos=va,g=m,c=1,n=s,f=part
पाणिम् पाणि pos=n,g=m,c=2,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
समाम् सम pos=n,g=f,c=2,n=s
अह्ना अहर् pos=n,g=n,c=3,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
द्वादश द्वादशन् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
अहेन अह pos=n,g=m,c=3,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s