Original

ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः ।तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ॥ ७८ ॥

Segmented

ततस् तु पयसो धाराम् पुष्टि-हेतोः महात्मनः तस्य आस्ये यौवनाश्वस्य पाणिः इन्द्रस्य च अस्रवत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
पयसो पयस् pos=n,g=n,c=6,n=s
धाराम् धारा pos=n,g=f,c=2,n=s
पुष्टि पुष्टि pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आस्ये आस्य pos=n,g=n,c=7,n=s
यौवनाश्वस्य यौवनाश्व pos=n,g=m,c=6,n=s
पाणिः पाणि pos=n,g=m,c=1,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
pos=i
अस्रवत् स्रु pos=v,p=3,n=s,l=lan