Original

यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम् ।अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ॥ ७६ ॥

Segmented

यम् दृष्ट्वा पितुः उत्सङ्गे शयानम् देव-रूपिणम् अन्योन्यम् अब्रुवन् देवाः कम् अयम् धास्यति इति वै

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
देव देव pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
देवाः देव pos=n,g=m,c=1,n=p
कम् pos=n,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
धास्यति धा pos=v,p=3,n=s,l=lrt
इति इति pos=i
वै वै pos=i