Original

राजानमुग्रधन्वानं दिलीपं सत्यवादिनम् ।येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः ॥ ७१ ॥

Segmented

राजानम् उग्र-धन्वानम् दिलीपम् सत्य-वादिनम् ये ऽपश्यन् सु महात्मानम् ते ऽपि स्वर्ग-जितः नराः

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
दिलीपम् दिलीप pos=n,g=m,c=2,n=s
सत्य सत्य pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽपश्यन् पश् pos=v,p=3,n=p,l=lan
सु सु pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
स्वर्ग स्वर्ग pos=n,comp=y
जितः जित् pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p