Original

शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् ।व्याकोशमिव विस्पष्टं पद्मं सूर्यविबोधितम् ॥ ७ ॥

Segmented

शुशुभे वदनम् तस्य सु दंष्ट्रम् चारु-लोचनम् व्याकोशम् इव विस्पष्टम् पद्मम् सूर्य-विबोधितम्

Analysis

Word Lemma Parse
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
वदनम् वदन pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सु सु pos=i
दंष्ट्रम् दंष्ट्र pos=n,g=n,c=1,n=s
चारु चारु pos=a,comp=y
लोचनम् लोचन pos=n,g=n,c=1,n=s
व्याकोशम् व्याकोश pos=a,g=n,c=1,n=s
इव इव pos=i
विस्पष्टम् विस्पष्ट pos=a,g=n,c=1,n=s
पद्मम् पद्म pos=n,g=n,c=1,n=s
सूर्य सूर्य pos=n,comp=y
विबोधितम् विबोधय् pos=va,g=n,c=1,n=s,f=part