Original

चषालो यस्य सौवर्णस्तस्मिन्यूपे हिरण्मये ।ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा ॥ ६८ ॥

Segmented

चषालो यस्य सौवर्णः तस्मिन् यूपे हिरण्मये ननृतुः देव-गन्धर्वाः षः-सहस्राणि सप्तधा

Analysis

Word Lemma Parse
चषालो चषाल pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सौवर्णः सौवर्ण pos=a,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
यूपे यूप pos=n,g=m,c=7,n=s
हिरण्मये हिरण्मय pos=a,g=m,c=7,n=s
ननृतुः नृत् pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
षः षष् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सप्तधा सप्तधा pos=i