Original

यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः ।तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन् ॥ ६७ ॥

Segmented

यस्य यज्ञे महान् आसीद् यूपः श्रीमान् हिरण्मयः तम् देवाः कर्म कुर्वाणाः शक्र-ज्येष्ठाः उपाश्रयन्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
यूपः यूप pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
हिरण्मयः हिरण्मय pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्वाणाः कृ pos=va,g=m,c=1,n=p,f=part
शक्र शक्र pos=n,comp=y
ज्येष्ठाः ज्येष्ठ pos=a,g=m,c=1,n=p
उपाश्रयन् उपाश्रि pos=v,p=3,n=p,l=lan