Original

तस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः ।सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत् ॥ ६६ ॥

Segmented

तस्य इह यजमानस्य यज्ञे यज्ञे पुरोहितः सहस्रम् वारणान् हैमान् दक्षिणाम् अत्यकालयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
इह इह pos=i
यजमानस्य यज् pos=va,g=m,c=6,n=s,f=part
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
वारणान् वारण pos=n,g=m,c=2,n=p
हैमान् हैम pos=a,g=m,c=2,n=p
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
अत्यकालयत् अतिकालय् pos=v,p=3,n=s,l=lan