Original

दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय ।यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः ॥ ६४ ॥

Segmented

दिलीपम् च एव ऐलविलम् मृतम् शुश्रुम सृञ्जय यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः

Analysis

Word Lemma Parse
दिलीपम् दिलीप pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
ऐलविलम् ऐलविल pos=n,g=m,c=2,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
सृञ्जय सृञ्जय pos=n,g=m,c=8,n=s
यस्य यद् pos=n,g=m,c=6,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
भूरीणि भूरि pos=n,g=n,c=2,n=p
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p